Declension table of ?vairāgyapradīpa

Deva

MasculineSingularDualPlural
Nominativevairāgyapradīpaḥ vairāgyapradīpau vairāgyapradīpāḥ
Vocativevairāgyapradīpa vairāgyapradīpau vairāgyapradīpāḥ
Accusativevairāgyapradīpam vairāgyapradīpau vairāgyapradīpān
Instrumentalvairāgyapradīpena vairāgyapradīpābhyām vairāgyapradīpaiḥ vairāgyapradīpebhiḥ
Dativevairāgyapradīpāya vairāgyapradīpābhyām vairāgyapradīpebhyaḥ
Ablativevairāgyapradīpāt vairāgyapradīpābhyām vairāgyapradīpebhyaḥ
Genitivevairāgyapradīpasya vairāgyapradīpayoḥ vairāgyapradīpānām
Locativevairāgyapradīpe vairāgyapradīpayoḥ vairāgyapradīpeṣu

Compound vairāgyapradīpa -

Adverb -vairāgyapradīpam -vairāgyapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria