Declension table of ?vairāgyapañcaka

Deva

NeuterSingularDualPlural
Nominativevairāgyapañcakam vairāgyapañcake vairāgyapañcakāni
Vocativevairāgyapañcaka vairāgyapañcake vairāgyapañcakāni
Accusativevairāgyapañcakam vairāgyapañcake vairāgyapañcakāni
Instrumentalvairāgyapañcakena vairāgyapañcakābhyām vairāgyapañcakaiḥ
Dativevairāgyapañcakāya vairāgyapañcakābhyām vairāgyapañcakebhyaḥ
Ablativevairāgyapañcakāt vairāgyapañcakābhyām vairāgyapañcakebhyaḥ
Genitivevairāgyapañcakasya vairāgyapañcakayoḥ vairāgyapañcakānām
Locativevairāgyapañcake vairāgyapañcakayoḥ vairāgyapañcakeṣu

Compound vairāgyapañcaka -

Adverb -vairāgyapañcakam -vairāgyapañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria