Declension table of ?vairāgyapañcāśīti

Deva

FeminineSingularDualPlural
Nominativevairāgyapañcāśītiḥ vairāgyapañcāśītī vairāgyapañcāśītayaḥ
Vocativevairāgyapañcāśīte vairāgyapañcāśītī vairāgyapañcāśītayaḥ
Accusativevairāgyapañcāśītim vairāgyapañcāśītī vairāgyapañcāśītīḥ
Instrumentalvairāgyapañcāśītyā vairāgyapañcāśītibhyām vairāgyapañcāśītibhiḥ
Dativevairāgyapañcāśītyai vairāgyapañcāśītaye vairāgyapañcāśītibhyām vairāgyapañcāśītibhyaḥ
Ablativevairāgyapañcāśītyāḥ vairāgyapañcāśīteḥ vairāgyapañcāśītibhyām vairāgyapañcāśītibhyaḥ
Genitivevairāgyapañcāśītyāḥ vairāgyapañcāśīteḥ vairāgyapañcāśītyoḥ vairāgyapañcāśītīnām
Locativevairāgyapañcāśītyām vairāgyapañcāśītau vairāgyapañcāśītyoḥ vairāgyapañcāśītiṣu

Compound vairāgyapañcāśīti -

Adverb -vairāgyapañcāśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria