Declension table of ?vairāgyacandrikā

Deva

FeminineSingularDualPlural
Nominativevairāgyacandrikā vairāgyacandrike vairāgyacandrikāḥ
Vocativevairāgyacandrike vairāgyacandrike vairāgyacandrikāḥ
Accusativevairāgyacandrikām vairāgyacandrike vairāgyacandrikāḥ
Instrumentalvairāgyacandrikayā vairāgyacandrikābhyām vairāgyacandrikābhiḥ
Dativevairāgyacandrikāyai vairāgyacandrikābhyām vairāgyacandrikābhyaḥ
Ablativevairāgyacandrikāyāḥ vairāgyacandrikābhyām vairāgyacandrikābhyaḥ
Genitivevairāgyacandrikāyāḥ vairāgyacandrikayoḥ vairāgyacandrikāṇām
Locativevairāgyacandrikāyām vairāgyacandrikayoḥ vairāgyacandrikāsu

Adverb -vairāgyacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria