Declension table of vairāgya

Deva

NeuterSingularDualPlural
Nominativevairāgyam vairāgye vairāgyāṇi
Vocativevairāgya vairāgye vairāgyāṇi
Accusativevairāgyam vairāgye vairāgyāṇi
Instrumentalvairāgyeṇa vairāgyābhyām vairāgyaiḥ
Dativevairāgyāya vairāgyābhyām vairāgyebhyaḥ
Ablativevairāgyāt vairāgyābhyām vairāgyebhyaḥ
Genitivevairāgyasya vairāgyayoḥ vairāgyāṇām
Locativevairāgye vairāgyayoḥ vairāgyeṣu

Compound vairāgya -

Adverb -vairāgyam -vairāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria