Declension table of ?vairāgika

Deva

MasculineSingularDualPlural
Nominativevairāgikaḥ vairāgikau vairāgikāḥ
Vocativevairāgika vairāgikau vairāgikāḥ
Accusativevairāgikam vairāgikau vairāgikān
Instrumentalvairāgikeṇa vairāgikābhyām vairāgikaiḥ vairāgikebhiḥ
Dativevairāgikāya vairāgikābhyām vairāgikebhyaḥ
Ablativevairāgikāt vairāgikābhyām vairāgikebhyaḥ
Genitivevairāgikasya vairāgikayoḥ vairāgikāṇām
Locativevairāgike vairāgikayoḥ vairāgikeṣu

Compound vairāgika -

Adverb -vairāgikam -vairāgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria