Declension table of ?vairāgī

Deva

FeminineSingularDualPlural
Nominativevairāgī vairāgyau vairāgyaḥ
Vocativevairāgi vairāgyau vairāgyaḥ
Accusativevairāgīm vairāgyau vairāgīḥ
Instrumentalvairāgyā vairāgībhyām vairāgībhiḥ
Dativevairāgyai vairāgībhyām vairāgībhyaḥ
Ablativevairāgyāḥ vairāgībhyām vairāgībhyaḥ
Genitivevairāgyāḥ vairāgyoḥ vairāgīṇām
Locativevairāgyām vairāgyoḥ vairāgīṣu

Compound vairāgi - vairāgī -

Adverb -vairāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria