Declension table of ?vairāṭī

Deva

FeminineSingularDualPlural
Nominativevairāṭī vairāṭyau vairāṭyaḥ
Vocativevairāṭi vairāṭyau vairāṭyaḥ
Accusativevairāṭīm vairāṭyau vairāṭīḥ
Instrumentalvairāṭyā vairāṭībhyām vairāṭībhiḥ
Dativevairāṭyai vairāṭībhyām vairāṭībhyaḥ
Ablativevairāṭyāḥ vairāṭībhyām vairāṭībhyaḥ
Genitivevairāṭyāḥ vairāṭyoḥ vairāṭīnām
Locativevairāṭyām vairāṭyoḥ vairāṭīṣu

Compound vairāṭi - vairāṭī -

Adverb -vairāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria