Declension table of ?vairāṭi

Deva

MasculineSingularDualPlural
Nominativevairāṭiḥ vairāṭī vairāṭayaḥ
Vocativevairāṭe vairāṭī vairāṭayaḥ
Accusativevairāṭim vairāṭī vairāṭīn
Instrumentalvairāṭinā vairāṭibhyām vairāṭibhiḥ
Dativevairāṭaye vairāṭibhyām vairāṭibhyaḥ
Ablativevairāṭeḥ vairāṭibhyām vairāṭibhyaḥ
Genitivevairāṭeḥ vairāṭyoḥ vairāṭīnām
Locativevairāṭau vairāṭyoḥ vairāṭiṣu

Compound vairāṭi -

Adverb -vairāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria