Declension table of ?vairāṭarāja

Deva

MasculineSingularDualPlural
Nominativevairāṭarājaḥ vairāṭarājau vairāṭarājāḥ
Vocativevairāṭarāja vairāṭarājau vairāṭarājāḥ
Accusativevairāṭarājam vairāṭarājau vairāṭarājān
Instrumentalvairāṭarājena vairāṭarājābhyām vairāṭarājaiḥ vairāṭarājebhiḥ
Dativevairāṭarājāya vairāṭarājābhyām vairāṭarājebhyaḥ
Ablativevairāṭarājāt vairāṭarājābhyām vairāṭarājebhyaḥ
Genitivevairāṭarājasya vairāṭarājayoḥ vairāṭarājānām
Locativevairāṭarāje vairāṭarājayoḥ vairāṭarājeṣu

Compound vairāṭarāja -

Adverb -vairāṭarājam -vairāṭarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria