Declension table of ?vairāṭaka

Deva

NeuterSingularDualPlural
Nominativevairāṭakam vairāṭake vairāṭakāni
Vocativevairāṭaka vairāṭake vairāṭakāni
Accusativevairāṭakam vairāṭake vairāṭakāni
Instrumentalvairāṭakena vairāṭakābhyām vairāṭakaiḥ
Dativevairāṭakāya vairāṭakābhyām vairāṭakebhyaḥ
Ablativevairāṭakāt vairāṭakābhyām vairāṭakebhyaḥ
Genitivevairāṭakasya vairāṭakayoḥ vairāṭakānām
Locativevairāṭake vairāṭakayoḥ vairāṭakeṣu

Compound vairāṭaka -

Adverb -vairāṭakam -vairāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria