Declension table of ?vairāṭadeśa

Deva

MasculineSingularDualPlural
Nominativevairāṭadeśaḥ vairāṭadeśau vairāṭadeśāḥ
Vocativevairāṭadeśa vairāṭadeśau vairāṭadeśāḥ
Accusativevairāṭadeśam vairāṭadeśau vairāṭadeśān
Instrumentalvairāṭadeśena vairāṭadeśābhyām vairāṭadeśaiḥ vairāṭadeśebhiḥ
Dativevairāṭadeśāya vairāṭadeśābhyām vairāṭadeśebhyaḥ
Ablativevairāṭadeśāt vairāṭadeśābhyām vairāṭadeśebhyaḥ
Genitivevairāṭadeśasya vairāṭadeśayoḥ vairāṭadeśānām
Locativevairāṭadeśe vairāṭadeśayoḥ vairāṭadeśeṣu

Compound vairāṭadeśa -

Adverb -vairāṭadeśam -vairāṭadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria