Declension table of ?vairāṭa

Deva

NeuterSingularDualPlural
Nominativevairāṭam vairāṭe vairāṭāni
Vocativevairāṭa vairāṭe vairāṭāni
Accusativevairāṭam vairāṭe vairāṭāni
Instrumentalvairāṭena vairāṭābhyām vairāṭaiḥ
Dativevairāṭāya vairāṭābhyām vairāṭebhyaḥ
Ablativevairāṭāt vairāṭābhyām vairāṭebhyaḥ
Genitivevairāṭasya vairāṭayoḥ vairāṭānām
Locativevairāṭe vairāṭayoḥ vairāṭeṣu

Compound vairāṭa -

Adverb -vairāṭam -vairāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria