Declension table of ?vairāṭa

Deva

MasculineSingularDualPlural
Nominativevairāṭaḥ vairāṭau vairāṭāḥ
Vocativevairāṭa vairāṭau vairāṭāḥ
Accusativevairāṭam vairāṭau vairāṭān
Instrumentalvairāṭena vairāṭābhyām vairāṭaiḥ vairāṭebhiḥ
Dativevairāṭāya vairāṭābhyām vairāṭebhyaḥ
Ablativevairāṭāt vairāṭābhyām vairāṭebhyaḥ
Genitivevairāṭasya vairāṭayoḥ vairāṭānām
Locativevairāṭe vairāṭayoḥ vairāṭeṣu

Compound vairāṭa -

Adverb -vairāṭam -vairāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria