Declension table of ?vairaṭa

Deva

MasculineSingularDualPlural
Nominativevairaṭaḥ vairaṭau vairaṭāḥ
Vocativevairaṭa vairaṭau vairaṭāḥ
Accusativevairaṭam vairaṭau vairaṭān
Instrumentalvairaṭena vairaṭābhyām vairaṭaiḥ vairaṭebhiḥ
Dativevairaṭāya vairaṭābhyām vairaṭebhyaḥ
Ablativevairaṭāt vairaṭābhyām vairaṭebhyaḥ
Genitivevairaṭasya vairaṭayoḥ vairaṭānām
Locativevairaṭe vairaṭayoḥ vairaṭeṣu

Compound vairaṭa -

Adverb -vairaṭam -vairaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria