Declension table of ?vairaṭṭī

Deva

FeminineSingularDualPlural
Nominativevairaṭṭī vairaṭṭyau vairaṭṭyaḥ
Vocativevairaṭṭi vairaṭṭyau vairaṭṭyaḥ
Accusativevairaṭṭīm vairaṭṭyau vairaṭṭīḥ
Instrumentalvairaṭṭyā vairaṭṭībhyām vairaṭṭībhiḥ
Dativevairaṭṭyai vairaṭṭībhyām vairaṭṭībhyaḥ
Ablativevairaṭṭyāḥ vairaṭṭībhyām vairaṭṭībhyaḥ
Genitivevairaṭṭyāḥ vairaṭṭyoḥ vairaṭṭīnām
Locativevairaṭṭyām vairaṭṭyoḥ vairaṭṭīṣu

Compound vairaṭṭi - vairaṭṭī -

Adverb -vairaṭṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria