Declension table of ?vairaṇḍeya

Deva

MasculineSingularDualPlural
Nominativevairaṇḍeyaḥ vairaṇḍeyau vairaṇḍeyāḥ
Vocativevairaṇḍeya vairaṇḍeyau vairaṇḍeyāḥ
Accusativevairaṇḍeyam vairaṇḍeyau vairaṇḍeyān
Instrumentalvairaṇḍeyena vairaṇḍeyābhyām vairaṇḍeyaiḥ vairaṇḍeyebhiḥ
Dativevairaṇḍeyāya vairaṇḍeyābhyām vairaṇḍeyebhyaḥ
Ablativevairaṇḍeyāt vairaṇḍeyābhyām vairaṇḍeyebhyaḥ
Genitivevairaṇḍeyasya vairaṇḍeyayoḥ vairaṇḍeyānām
Locativevairaṇḍeye vairaṇḍeyayoḥ vairaṇḍeyeṣu

Compound vairaṇḍeya -

Adverb -vairaṇḍeyam -vairaṇḍeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria