Declension table of ?vairaṅkara

Deva

NeuterSingularDualPlural
Nominativevairaṅkaram vairaṅkare vairaṅkarāṇi
Vocativevairaṅkara vairaṅkare vairaṅkarāṇi
Accusativevairaṅkaram vairaṅkare vairaṅkarāṇi
Instrumentalvairaṅkareṇa vairaṅkarābhyām vairaṅkaraiḥ
Dativevairaṅkarāya vairaṅkarābhyām vairaṅkarebhyaḥ
Ablativevairaṅkarāt vairaṅkarābhyām vairaṅkarebhyaḥ
Genitivevairaṅkarasya vairaṅkarayoḥ vairaṅkarāṇām
Locativevairaṅkare vairaṅkarayoḥ vairaṅkareṣu

Compound vairaṅkara -

Adverb -vairaṅkaram -vairaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria