Declension table of ?vairaṅkara

Deva

MasculineSingularDualPlural
Nominativevairaṅkaraḥ vairaṅkarau vairaṅkarāḥ
Vocativevairaṅkara vairaṅkarau vairaṅkarāḥ
Accusativevairaṅkaram vairaṅkarau vairaṅkarān
Instrumentalvairaṅkareṇa vairaṅkarābhyām vairaṅkaraiḥ vairaṅkarebhiḥ
Dativevairaṅkarāya vairaṅkarābhyām vairaṅkarebhyaḥ
Ablativevairaṅkarāt vairaṅkarābhyām vairaṅkarebhyaḥ
Genitivevairaṅkarasya vairaṅkarayoḥ vairaṅkarāṇām
Locativevairaṅkare vairaṅkarayoḥ vairaṅkareṣu

Compound vairaṅkara -

Adverb -vairaṅkaram -vairaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria