Declension table of ?vaipuṣpitā

Deva

FeminineSingularDualPlural
Nominativevaipuṣpitā vaipuṣpite vaipuṣpitāḥ
Vocativevaipuṣpite vaipuṣpite vaipuṣpitāḥ
Accusativevaipuṣpitām vaipuṣpite vaipuṣpitāḥ
Instrumentalvaipuṣpitayā vaipuṣpitābhyām vaipuṣpitābhiḥ
Dativevaipuṣpitāyai vaipuṣpitābhyām vaipuṣpitābhyaḥ
Ablativevaipuṣpitāyāḥ vaipuṣpitābhyām vaipuṣpitābhyaḥ
Genitivevaipuṣpitāyāḥ vaipuṣpitayoḥ vaipuṣpitānām
Locativevaipuṣpitāyām vaipuṣpitayoḥ vaipuṣpitāsu

Adverb -vaipuṣpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria