Declension table of ?vaipuṣpita

Deva

NeuterSingularDualPlural
Nominativevaipuṣpitam vaipuṣpite vaipuṣpitāni
Vocativevaipuṣpita vaipuṣpite vaipuṣpitāni
Accusativevaipuṣpitam vaipuṣpite vaipuṣpitāni
Instrumentalvaipuṣpitena vaipuṣpitābhyām vaipuṣpitaiḥ
Dativevaipuṣpitāya vaipuṣpitābhyām vaipuṣpitebhyaḥ
Ablativevaipuṣpitāt vaipuṣpitābhyām vaipuṣpitebhyaḥ
Genitivevaipuṣpitasya vaipuṣpitayoḥ vaipuṣpitānām
Locativevaipuṣpite vaipuṣpitayoḥ vaipuṣpiteṣu

Compound vaipuṣpita -

Adverb -vaipuṣpitam -vaipuṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria