Declension table of ?vaipuṣpita

Deva

MasculineSingularDualPlural
Nominativevaipuṣpitaḥ vaipuṣpitau vaipuṣpitāḥ
Vocativevaipuṣpita vaipuṣpitau vaipuṣpitāḥ
Accusativevaipuṣpitam vaipuṣpitau vaipuṣpitān
Instrumentalvaipuṣpitena vaipuṣpitābhyām vaipuṣpitaiḥ vaipuṣpitebhiḥ
Dativevaipuṣpitāya vaipuṣpitābhyām vaipuṣpitebhyaḥ
Ablativevaipuṣpitāt vaipuṣpitābhyām vaipuṣpitebhyaḥ
Genitivevaipuṣpitasya vaipuṣpitayoḥ vaipuṣpitānām
Locativevaipuṣpite vaipuṣpitayoḥ vaipuṣpiteṣu

Compound vaipuṣpita -

Adverb -vaipuṣpitam -vaipuṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria