Declension table of ?vaipruṣa

Deva

NeuterSingularDualPlural
Nominativevaipruṣam vaipruṣe vaipruṣāṇi
Vocativevaipruṣa vaipruṣe vaipruṣāṇi
Accusativevaipruṣam vaipruṣe vaipruṣāṇi
Instrumentalvaipruṣeṇa vaipruṣābhyām vaipruṣaiḥ
Dativevaipruṣāya vaipruṣābhyām vaipruṣebhyaḥ
Ablativevaipruṣāt vaipruṣābhyām vaipruṣebhyaḥ
Genitivevaipruṣasya vaipruṣayoḥ vaipruṣāṇām
Locativevaipruṣe vaipruṣayoḥ vaipruṣeṣu

Compound vaipruṣa -

Adverb -vaipruṣam -vaipruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria