Declension table of ?vaipraśnika

Deva

NeuterSingularDualPlural
Nominativevaipraśnikam vaipraśnike vaipraśnikāni
Vocativevaipraśnika vaipraśnike vaipraśnikāni
Accusativevaipraśnikam vaipraśnike vaipraśnikāni
Instrumentalvaipraśnikena vaipraśnikābhyām vaipraśnikaiḥ
Dativevaipraśnikāya vaipraśnikābhyām vaipraśnikebhyaḥ
Ablativevaipraśnikāt vaipraśnikābhyām vaipraśnikebhyaḥ
Genitivevaipraśnikasya vaipraśnikayoḥ vaipraśnikānām
Locativevaipraśnike vaipraśnikayoḥ vaipraśnikeṣu

Compound vaipraśnika -

Adverb -vaipraśnikam -vaipraśnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria