Declension table of ?vaipraśnika

Deva

MasculineSingularDualPlural
Nominativevaipraśnikaḥ vaipraśnikau vaipraśnikāḥ
Vocativevaipraśnika vaipraśnikau vaipraśnikāḥ
Accusativevaipraśnikam vaipraśnikau vaipraśnikān
Instrumentalvaipraśnikena vaipraśnikābhyām vaipraśnikaiḥ vaipraśnikebhiḥ
Dativevaipraśnikāya vaipraśnikābhyām vaipraśnikebhyaḥ
Ablativevaipraśnikāt vaipraśnikābhyām vaipraśnikebhyaḥ
Genitivevaipraśnikasya vaipraśnikayoḥ vaipraśnikānām
Locativevaipraśnike vaipraśnikayoḥ vaipraśnikeṣu

Compound vaipraśnika -

Adverb -vaipraśnikam -vaipraśnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria