Declension table of ?vaiprakarṣikā

Deva

FeminineSingularDualPlural
Nominativevaiprakarṣikā vaiprakarṣike vaiprakarṣikāḥ
Vocativevaiprakarṣike vaiprakarṣike vaiprakarṣikāḥ
Accusativevaiprakarṣikām vaiprakarṣike vaiprakarṣikāḥ
Instrumentalvaiprakarṣikayā vaiprakarṣikābhyām vaiprakarṣikābhiḥ
Dativevaiprakarṣikāyai vaiprakarṣikābhyām vaiprakarṣikābhyaḥ
Ablativevaiprakarṣikāyāḥ vaiprakarṣikābhyām vaiprakarṣikābhyaḥ
Genitivevaiprakarṣikāyāḥ vaiprakarṣikayoḥ vaiprakarṣikāṇām
Locativevaiprakarṣikāyām vaiprakarṣikayoḥ vaiprakarṣikāsu

Adverb -vaiprakarṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria