Declension table of ?vaiprakarṣika

Deva

MasculineSingularDualPlural
Nominativevaiprakarṣikaḥ vaiprakarṣikau vaiprakarṣikāḥ
Vocativevaiprakarṣika vaiprakarṣikau vaiprakarṣikāḥ
Accusativevaiprakarṣikam vaiprakarṣikau vaiprakarṣikān
Instrumentalvaiprakarṣikeṇa vaiprakarṣikābhyām vaiprakarṣikaiḥ vaiprakarṣikebhiḥ
Dativevaiprakarṣikāya vaiprakarṣikābhyām vaiprakarṣikebhyaḥ
Ablativevaiprakarṣikāt vaiprakarṣikābhyām vaiprakarṣikebhyaḥ
Genitivevaiprakarṣikasya vaiprakarṣikayoḥ vaiprakarṣikāṇām
Locativevaiprakarṣike vaiprakarṣikayoḥ vaiprakarṣikeṣu

Compound vaiprakarṣika -

Adverb -vaiprakarṣikam -vaiprakarṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria