Declension table of ?vaipraciti

Deva

NeuterSingularDualPlural
Nominativevaipraciti vaipracitinī vaipracitīni
Vocativevaipraciti vaipracitinī vaipracitīni
Accusativevaipraciti vaipracitinī vaipracitīni
Instrumentalvaipracitinā vaipracitibhyām vaipracitibhiḥ
Dativevaipracitine vaipracitibhyām vaipracitibhyaḥ
Ablativevaipracitinaḥ vaipracitibhyām vaipracitibhyaḥ
Genitivevaipracitinaḥ vaipracitinoḥ vaipracitīnām
Locativevaipracitini vaipracitinoḥ vaipracitiṣu

Compound vaipraciti -

Adverb -vaipraciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria