Declension table of ?vaipraciti

Deva

MasculineSingularDualPlural
Nominativevaipracitiḥ vaipracitī vaipracitayaḥ
Vocativevaipracite vaipracitī vaipracitayaḥ
Accusativevaipracitim vaipracitī vaipracitīn
Instrumentalvaipracitinā vaipracitibhyām vaipracitibhiḥ
Dativevaipracitaye vaipracitibhyām vaipracitibhyaḥ
Ablativevaipraciteḥ vaipracitibhyām vaipracitibhyaḥ
Genitivevaipraciteḥ vaipracityoḥ vaipracitīnām
Locativevaipracitau vaipracityoḥ vaipracitiṣu

Compound vaipraciti -

Adverb -vaipraciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria