Declension table of ?vaipotākhya

Deva

NeuterSingularDualPlural
Nominativevaipotākhyam vaipotākhye vaipotākhyāni
Vocativevaipotākhya vaipotākhye vaipotākhyāni
Accusativevaipotākhyam vaipotākhye vaipotākhyāni
Instrumentalvaipotākhyena vaipotākhyābhyām vaipotākhyaiḥ
Dativevaipotākhyāya vaipotākhyābhyām vaipotākhyebhyaḥ
Ablativevaipotākhyāt vaipotākhyābhyām vaipotākhyebhyaḥ
Genitivevaipotākhyasya vaipotākhyayoḥ vaipotākhyānām
Locativevaipotākhye vaipotākhyayoḥ vaipotākhyeṣu

Compound vaipotākhya -

Adverb -vaipotākhyam -vaipotākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria