Declension table of ?vaipaścita

Deva

MasculineSingularDualPlural
Nominativevaipaścitaḥ vaipaścitau vaipaścitāḥ
Vocativevaipaścita vaipaścitau vaipaścitāḥ
Accusativevaipaścitam vaipaścitau vaipaścitān
Instrumentalvaipaścitena vaipaścitābhyām vaipaścitaiḥ vaipaścitebhiḥ
Dativevaipaścitāya vaipaścitābhyām vaipaścitebhyaḥ
Ablativevaipaścitāt vaipaścitābhyām vaipaścitebhyaḥ
Genitivevaipaścitasya vaipaścitayoḥ vaipaścitānām
Locativevaipaścite vaipaścitayoḥ vaipaściteṣu

Compound vaipaścita -

Adverb -vaipaścitam -vaipaścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria