Declension table of ?vaiparītyasambandha

Deva

MasculineSingularDualPlural
Nominativevaiparītyasambandhaḥ vaiparītyasambandhau vaiparītyasambandhāḥ
Vocativevaiparītyasambandha vaiparītyasambandhau vaiparītyasambandhāḥ
Accusativevaiparītyasambandham vaiparītyasambandhau vaiparītyasambandhān
Instrumentalvaiparītyasambandhena vaiparītyasambandhābhyām vaiparītyasambandhaiḥ vaiparītyasambandhebhiḥ
Dativevaiparītyasambandhāya vaiparītyasambandhābhyām vaiparītyasambandhebhyaḥ
Ablativevaiparītyasambandhāt vaiparītyasambandhābhyām vaiparītyasambandhebhyaḥ
Genitivevaiparītyasambandhasya vaiparītyasambandhayoḥ vaiparītyasambandhānām
Locativevaiparītyasambandhe vaiparītyasambandhayoḥ vaiparītyasambandheṣu

Compound vaiparītyasambandha -

Adverb -vaiparītyasambandham -vaiparītyasambandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria