Declension table of vaiparītya

Deva

NeuterSingularDualPlural
Nominativevaiparītyam vaiparītye vaiparītyāni
Vocativevaiparītya vaiparītye vaiparītyāni
Accusativevaiparītyam vaiparītye vaiparītyāni
Instrumentalvaiparītyena vaiparītyābhyām vaiparītyaiḥ
Dativevaiparītyāya vaiparītyābhyām vaiparītyebhyaḥ
Ablativevaiparītyāt vaiparītyābhyām vaiparītyebhyaḥ
Genitivevaiparītyasya vaiparītyayoḥ vaiparītyānām
Locativevaiparītye vaiparītyayoḥ vaiparītyeṣu

Compound vaiparītya -

Adverb -vaiparītyam -vaiparītyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria