Declension table of vaiparītya

Deva

MasculineSingularDualPlural
Nominativevaiparītyaḥ vaiparītyau vaiparītyāḥ
Vocativevaiparītya vaiparītyau vaiparītyāḥ
Accusativevaiparītyam vaiparītyau vaiparītyān
Instrumentalvaiparītyena vaiparītyābhyām vaiparītyaiḥ vaiparītyebhiḥ
Dativevaiparītyāya vaiparītyābhyām vaiparītyebhyaḥ
Ablativevaiparītyāt vaiparītyābhyām vaiparītyebhyaḥ
Genitivevaiparītyasya vaiparītyayoḥ vaiparītyānām
Locativevaiparītye vaiparītyayoḥ vaiparītyeṣu

Compound vaiparītya -

Adverb -vaiparītyam -vaiparītyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria