Declension table of ?vaipāśakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaipāśakam | vaipāśake | vaipāśakāni |
Vocative | vaipāśaka | vaipāśake | vaipāśakāni |
Accusative | vaipāśakam | vaipāśake | vaipāśakāni |
Instrumental | vaipāśakena | vaipāśakābhyām | vaipāśakaiḥ |
Dative | vaipāśakāya | vaipāśakābhyām | vaipāśakebhyaḥ |
Ablative | vaipāśakāt | vaipāśakābhyām | vaipāśakebhyaḥ |
Genitive | vaipāśakasya | vaipāśakayoḥ | vaipāśakānām |
Locative | vaipāśake | vaipāśakayoḥ | vaipāśakeṣu |