Declension table of ?vaipāśaka

Deva

NeuterSingularDualPlural
Nominativevaipāśakam vaipāśake vaipāśakāni
Vocativevaipāśaka vaipāśake vaipāśakāni
Accusativevaipāśakam vaipāśake vaipāśakāni
Instrumentalvaipāśakena vaipāśakābhyām vaipāśakaiḥ
Dativevaipāśakāya vaipāśakābhyām vaipāśakebhyaḥ
Ablativevaipāśakāt vaipāśakābhyām vaipāśakebhyaḥ
Genitivevaipāśakasya vaipāśakayoḥ vaipāśakānām
Locativevaipāśake vaipāśakayoḥ vaipāśakeṣu

Compound vaipāśaka -

Adverb -vaipāśakam -vaipāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria