Declension table of ?vaipāśakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaipāśakaḥ | vaipāśakau | vaipāśakāḥ |
Vocative | vaipāśaka | vaipāśakau | vaipāśakāḥ |
Accusative | vaipāśakam | vaipāśakau | vaipāśakān |
Instrumental | vaipāśakena | vaipāśakābhyām | vaipāśakaiḥ vaipāśakebhiḥ |
Dative | vaipāśakāya | vaipāśakābhyām | vaipāśakebhyaḥ |
Ablative | vaipāśakāt | vaipāśakābhyām | vaipāśakebhyaḥ |
Genitive | vaipāśakasya | vaipāśakayoḥ | vaipāśakānām |
Locative | vaipāśake | vaipāśakayoḥ | vaipāśakeṣu |