Declension table of ?vaipāśāyana

Deva

MasculineSingularDualPlural
Nominativevaipāśāyanaḥ vaipāśāyanau vaipāśāyanāḥ
Vocativevaipāśāyana vaipāśāyanau vaipāśāyanāḥ
Accusativevaipāśāyanam vaipāśāyanau vaipāśāyanān
Instrumentalvaipāśāyanena vaipāśāyanābhyām vaipāśāyanaiḥ vaipāśāyanebhiḥ
Dativevaipāśāyanāya vaipāśāyanābhyām vaipāśāyanebhyaḥ
Ablativevaipāśāyanāt vaipāśāyanābhyām vaipāśāyanebhyaḥ
Genitivevaipāśāyanasya vaipāśāyanayoḥ vaipāśāyanānām
Locativevaipāśāyane vaipāśāyanayoḥ vaipāśāyaneṣu

Compound vaipāśāyana -

Adverb -vaipāśāyanam -vaipāśāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria