Declension table of ?vaipāśa

Deva

MasculineSingularDualPlural
Nominativevaipāśaḥ vaipāśau vaipāśāḥ
Vocativevaipāśa vaipāśau vaipāśāḥ
Accusativevaipāśam vaipāśau vaipāśān
Instrumentalvaipāśena vaipāśābhyām vaipāśaiḥ vaipāśebhiḥ
Dativevaipāśāya vaipāśābhyām vaipāśebhyaḥ
Ablativevaipāśāt vaipāśābhyām vaipāśebhyaḥ
Genitivevaipāśasya vaipāśayoḥ vaipāśānām
Locativevaipāśe vaipāśayoḥ vaipāśeṣu

Compound vaipāśa -

Adverb -vaipāśam -vaipāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria