Declension table of ?vaipātya

Deva

NeuterSingularDualPlural
Nominativevaipātyam vaipātye vaipātyāni
Vocativevaipātya vaipātye vaipātyāni
Accusativevaipātyam vaipātye vaipātyāni
Instrumentalvaipātyena vaipātyābhyām vaipātyaiḥ
Dativevaipātyāya vaipātyābhyām vaipātyebhyaḥ
Ablativevaipātyāt vaipātyābhyām vaipātyebhyaḥ
Genitivevaipātyasya vaipātyayoḥ vaipātyānām
Locativevaipātye vaipātyayoḥ vaipātyeṣu

Compound vaipātya -

Adverb -vaipātyam -vaipātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria