Declension table of ?vaipādikā

Deva

FeminineSingularDualPlural
Nominativevaipādikā vaipādike vaipādikāḥ
Vocativevaipādike vaipādike vaipādikāḥ
Accusativevaipādikām vaipādike vaipādikāḥ
Instrumentalvaipādikayā vaipādikābhyām vaipādikābhiḥ
Dativevaipādikāyai vaipādikābhyām vaipādikābhyaḥ
Ablativevaipādikāyāḥ vaipādikābhyām vaipādikābhyaḥ
Genitivevaipādikāyāḥ vaipādikayoḥ vaipādikānām
Locativevaipādikāyām vaipādikayoḥ vaipādikāsu

Adverb -vaipādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria