Declension table of ?vainyadatta

Deva

MasculineSingularDualPlural
Nominativevainyadattaḥ vainyadattau vainyadattāḥ
Vocativevainyadatta vainyadattau vainyadattāḥ
Accusativevainyadattam vainyadattau vainyadattān
Instrumentalvainyadattena vainyadattābhyām vainyadattaiḥ vainyadattebhiḥ
Dativevainyadattāya vainyadattābhyām vainyadattebhyaḥ
Ablativevainyadattāt vainyadattābhyām vainyadattebhyaḥ
Genitivevainyadattasya vainyadattayoḥ vainyadattānām
Locativevainyadatte vainyadattayoḥ vainyadatteṣu

Compound vainyadatta -

Adverb -vainyadattam -vainyadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria