Declension table of ?vaineya

Deva

MasculineSingularDualPlural
Nominativevaineyaḥ vaineyau vaineyāḥ
Vocativevaineya vaineyau vaineyāḥ
Accusativevaineyam vaineyau vaineyān
Instrumentalvaineyena vaineyābhyām vaineyaiḥ vaineyebhiḥ
Dativevaineyāya vaineyābhyām vaineyebhyaḥ
Ablativevaineyāt vaineyābhyām vaineyebhyaḥ
Genitivevaineyasya vaineyayoḥ vaineyānām
Locativevaineye vaineyayoḥ vaineyeṣu

Compound vaineya -

Adverb -vaineyam -vaineyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria