Declension table of ?vaindhyā

Deva

FeminineSingularDualPlural
Nominativevaindhyā vaindhye vaindhyāḥ
Vocativevaindhye vaindhye vaindhyāḥ
Accusativevaindhyām vaindhye vaindhyāḥ
Instrumentalvaindhyayā vaindhyābhyām vaindhyābhiḥ
Dativevaindhyāyai vaindhyābhyām vaindhyābhyaḥ
Ablativevaindhyāyāḥ vaindhyābhyām vaindhyābhyaḥ
Genitivevaindhyāyāḥ vaindhyayoḥ vaindhyānām
Locativevaindhyāyām vaindhyayoḥ vaindhyāsu

Adverb -vaindhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria