Declension table of ?vaindhya

Deva

NeuterSingularDualPlural
Nominativevaindhyam vaindhye vaindhyāni
Vocativevaindhya vaindhye vaindhyāni
Accusativevaindhyam vaindhye vaindhyāni
Instrumentalvaindhyena vaindhyābhyām vaindhyaiḥ
Dativevaindhyāya vaindhyābhyām vaindhyebhyaḥ
Ablativevaindhyāt vaindhyābhyām vaindhyebhyaḥ
Genitivevaindhyasya vaindhyayoḥ vaindhyānām
Locativevaindhye vaindhyayoḥ vaindhyeṣu

Compound vaindhya -

Adverb -vaindhyam -vaindhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria