Declension table of ?vainava

Deva

NeuterSingularDualPlural
Nominativevainavam vainave vainavāni
Vocativevainava vainave vainavāni
Accusativevainavam vainave vainavāni
Instrumentalvainavena vainavābhyām vainavaiḥ
Dativevainavāya vainavābhyām vainavebhyaḥ
Ablativevainavāt vainavābhyām vainavebhyaḥ
Genitivevainavasya vainavayoḥ vainavānām
Locativevainave vainavayoḥ vainaveṣu

Compound vainava -

Adverb -vainavam -vainavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria