Declension table of ?vainatya

Deva

NeuterSingularDualPlural
Nominativevainatyam vainatye vainatyāni
Vocativevainatya vainatye vainatyāni
Accusativevainatyam vainatye vainatyāni
Instrumentalvainatyena vainatyābhyām vainatyaiḥ
Dativevainatyāya vainatyābhyām vainatyebhyaḥ
Ablativevainatyāt vainatyābhyām vainatyebhyaḥ
Genitivevainatyasya vainatyayoḥ vainatyānām
Locativevainatye vainatyayoḥ vainatyeṣu

Compound vainatya -

Adverb -vainatyam -vainatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria