Declension table of ?vainatīya

Deva

NeuterSingularDualPlural
Nominativevainatīyam vainatīye vainatīyāni
Vocativevainatīya vainatīye vainatīyāni
Accusativevainatīyam vainatīye vainatīyāni
Instrumentalvainatīyena vainatīyābhyām vainatīyaiḥ
Dativevainatīyāya vainatīyābhyām vainatīyebhyaḥ
Ablativevainatīyāt vainatīyābhyām vainatīyebhyaḥ
Genitivevainatīyasya vainatīyayoḥ vainatīyānām
Locativevainatīye vainatīyayoḥ vainatīyeṣu

Compound vainatīya -

Adverb -vainatīyam -vainatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria