Declension table of ?vainatīya

Deva

MasculineSingularDualPlural
Nominativevainatīyaḥ vainatīyau vainatīyāḥ
Vocativevainatīya vainatīyau vainatīyāḥ
Accusativevainatīyam vainatīyau vainatīyān
Instrumentalvainatīyena vainatīyābhyām vainatīyaiḥ vainatīyebhiḥ
Dativevainatīyāya vainatīyābhyām vainatīyebhyaḥ
Ablativevainatīyāt vainatīyābhyām vainatīyebhyaḥ
Genitivevainatīyasya vainatīyayoḥ vainatīyānām
Locativevainatīye vainatīyayoḥ vainatīyeṣu

Compound vainatīya -

Adverb -vainatīyam -vainatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria