Declension table of vainateyī

Deva

FeminineSingularDualPlural
Nominativevainateyī vainateyyau vainateyyaḥ
Vocativevainateyi vainateyyau vainateyyaḥ
Accusativevainateyīm vainateyyau vainateyīḥ
Instrumentalvainateyyā vainateyībhyām vainateyībhiḥ
Dativevainateyyai vainateyībhyām vainateyībhyaḥ
Ablativevainateyyāḥ vainateyībhyām vainateyībhyaḥ
Genitivevainateyyāḥ vainateyyoḥ vainateyīnām
Locativevainateyyām vainateyyoḥ vainateyīṣu

Compound vainateyi - vainateyī -

Adverb -vainateyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria