Declension table of vainateya

Deva

MasculineSingularDualPlural
Nominativevainateyaḥ vainateyau vainateyāḥ
Vocativevainateya vainateyau vainateyāḥ
Accusativevainateyam vainateyau vainateyān
Instrumentalvainateyena vainateyābhyām vainateyaiḥ vainateyebhiḥ
Dativevainateyāya vainateyābhyām vainateyebhyaḥ
Ablativevainateyāt vainateyābhyām vainateyebhyaḥ
Genitivevainateyasya vainateyayoḥ vainateyānām
Locativevainateye vainateyayoḥ vainateyeṣu

Compound vainateya -

Adverb -vainateyam -vainateyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria